Yllix

श्रीहरिहराष्टोत्तर शतनाम_स्तोत्रम


 श्रीहरिहराष्टोत्तर शतनाम_स्तोत्रम

   “हरि” का अर्थ विष्णु भगवान से है और “हर” का अर्थ शिव से है। इस स्तोत्र में दोनों का वर्णन किया गया है। 


गोविन्दमाधवमुकुन्दहरेमुरारे ! शंभो ! शिवेश ! शशिशेखर ! शूलपाणे !


दामोदराच्युत ! जनार्दन ! वासुदेव ! त्याज्या भटा य इति सन्ततमामनन्ति ।।1।।


गंगाधरान्धकरिपो ! हर ! नीलकंठ ! वैकुंठ ! कैटभरिपो ! कमठाब्जपाणे !


भूतेश ! खण्डपरशो ! मृड ! चण्डिकेश !  त्याज्या भटा य इति सन्ततमामनन्ति ।।2।।


विष्णो ! नृसिंह ! मधुसूदन ! चक्रपाणे ! गौरीपते ! गिरिश ! शंकर ! चन्द्रचूड !


नारायणासुरनिबर्हण ! शांर्गपाणे ! त्याज्या भटा य इति सन्ततमामनन्ति ।।3।।


मृत्युंजयोग्रविषमेक्षण ! कामशत्रो ! श्रीकान्त ! पीतवसनाम्बुदनीलशौरे !


ईशान ! कृत्तिवसन ! त्रिदशैकनाथ ! त्याज्या भटा य इति सन्ततमामनन्ति ।।4।।


लक्ष्मीपते ! मधुरिपो ! पुरुषोत्तमाद्य ! श्रीकंठ ! दिग्वसन ! शांतपिनाकपाणे !


आनंंदकंद ! धरणीधर ! पद्मनाभ ! त्याज्या भटा य इति सन्ततमामनन्ति ।।5।।


सर्वेश्वर ! त्रिपुरसूदन ! देवदेव ! ब्रह्मण्यदेव ! गरुड़ध्वज ! शंखपाणे !


त्र्यक्षोरगाभरणबालमृगांकमौले ! त्याज्या भटा य इति सन्ततमामनन्ति ।।6।।


श्रीरामराघवरमेश्वर ! रावणारे ! भूतेश ! मन्मथरिपो ! प्रमथाधिनाथ !


चाणूरमर्दनहृषीकपते ! मुरारे ! त्याज्या भटा य इति सन्ततमामनन्ति ।।7।।


शूलिन ! गिरिश ! रजनीशकलावंतस ! कंसप्रणासन ! सनातन ! केशिनाश !


भर्ग ! त्रिनेत्र ! भव ! भूतपते ! पुरारे ! त्याज्या भटा य इति सन्ततमामनन्ति ।।8।।


गोपीपते ! यदुपते ! वसुदेवसूनो ! कर्पूरगौर ! वृषभध्वज ! भालनेत्र !


गोवर्द्धनोद्धरण ! धर्मधुरीण ! गोप ! त्याज्या भटा य इति सन्ततमामनन्ति ।।9।।


स्थाणो ! त्रिलोचन ! पिनाकधर ! स्मरारे ! कृष्णानिरुद्ध ! कमलाकर ! कल्मषारे !


विश्वेश्वर ! त्रिपथगार्द्रजटाकलाप ! त्याज्या भटा य इति सन्ततमामनन्ति ।।10।।


अष्टोत्तराधिकशतेन  सुचारुनाम्नां संदर्भितां ललितरत्नकदम्बकेन ।


सन्नायकां दृढगुणां द्विजकंठगां य:कुर्यादिमां स्रजमहो स यमं न पश्येत ।


इत्थं द्विजेन्द्रनिजभृत्यगणान सदैवसंशिक्षयेदवनिगान्सहि धर्मराज: ।


अन्येsपिे ये हरिहरांकधराधरायां ते दूरत:पुनरहो परिपर्जनीया:  ।।


अगस्तिउवाच

यो धर्मराजरचितां ललितप्रबन्धां नामावलीं सकलकल्मषबीजहन्त्रीम ।


धीरोsत्र कौस्तुभभृत: शशिभूषणस्य नित्यं जपेत्स्तनरसं स पिबेन्न मातु : ।।


इति श्रृण्वन्कथां रम्यां शिवशर्मा प्रियेsनघाम ।

प्रहृष्टवक्त्र: पुरतो ददर्शाप्सरसां पुरीम।।


।।श्री हरिहराष्टोत्तरशतनाम स्तोत्रम समाप्तम।। 


No comments:

Post a Comment

Sab kuch

free websites/tools , achhe quality wale videos

 Yahaan kuch free websites/tools hain jinke zariye aap achhe quality wale videos bana sakte ho — bina paise diye: 1. Canva Website : h...